Declension table of cakṣuṣmat

Deva

MasculineSingularDualPlural
Nominativecakṣuṣmān cakṣuṣmantau cakṣuṣmantaḥ
Vocativecakṣuṣman cakṣuṣmantau cakṣuṣmantaḥ
Accusativecakṣuṣmantam cakṣuṣmantau cakṣuṣmataḥ
Instrumentalcakṣuṣmatā cakṣuṣmadbhyām cakṣuṣmadbhiḥ
Dativecakṣuṣmate cakṣuṣmadbhyām cakṣuṣmadbhyaḥ
Ablativecakṣuṣmataḥ cakṣuṣmadbhyām cakṣuṣmadbhyaḥ
Genitivecakṣuṣmataḥ cakṣuṣmatoḥ cakṣuṣmatām
Locativecakṣuṣmati cakṣuṣmatoḥ cakṣuṣmatsu

Compound cakṣuṣmat -

Adverb -cakṣuṣmantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria