सुबन्तावली ?चक्षुष्कर्ण

Roma

पुमान्एकद्विबहु
प्रथमाचक्षुष्कर्णः चक्षुष्कर्णौ चक्षुष्कर्णाः
सम्बोधनम्चक्षुष्कर्ण चक्षुष्कर्णौ चक्षुष्कर्णाः
द्वितीयाचक्षुष्कर्णम् चक्षुष्कर्णौ चक्षुष्कर्णान्
तृतीयाचक्षुष्कर्णेन चक्षुष्कर्णाभ्याम् चक्षुष्कर्णैः चक्षुष्कर्णेभिः
चतुर्थीचक्षुष्कर्णाय चक्षुष्कर्णाभ्याम् चक्षुष्कर्णेभ्यः
पञ्चमीचक्षुष्कर्णात् चक्षुष्कर्णाभ्याम् चक्षुष्कर्णेभ्यः
षष्ठीचक्षुष्कर्णस्य चक्षुष्कर्णयोः चक्षुष्कर्णानाम्
सप्तमीचक्षुष्कर्णे चक्षुष्कर्णयोः चक्षुष्कर्णेषु

समास चक्षुष्कर्ण

अव्यय ॰चक्षुष्कर्णम् ॰चक्षुष्कर्णात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria