Declension table of ?cakṣuṣkā

Deva

FeminineSingularDualPlural
Nominativecakṣuṣkā cakṣuṣke cakṣuṣkāḥ
Vocativecakṣuṣke cakṣuṣke cakṣuṣkāḥ
Accusativecakṣuṣkām cakṣuṣke cakṣuṣkāḥ
Instrumentalcakṣuṣkayā cakṣuṣkābhyām cakṣuṣkābhiḥ
Dativecakṣuṣkāyai cakṣuṣkābhyām cakṣuṣkābhyaḥ
Ablativecakṣuṣkāyāḥ cakṣuṣkābhyām cakṣuṣkābhyaḥ
Genitivecakṣuṣkāyāḥ cakṣuṣkayoḥ cakṣuṣkāṇām
Locativecakṣuṣkāyām cakṣuṣkayoḥ cakṣuṣkāsu

Adverb -cakṣuṣkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria