Declension table of cakṣuḥśrotra

Deva

NeuterSingularDualPlural
Nominativecakṣuḥśrotram cakṣuḥśrotre cakṣuḥśrotrāṇi
Vocativecakṣuḥśrotra cakṣuḥśrotre cakṣuḥśrotrāṇi
Accusativecakṣuḥśrotram cakṣuḥśrotre cakṣuḥśrotrāṇi
Instrumentalcakṣuḥśrotreṇa cakṣuḥśrotrābhyām cakṣuḥśrotraiḥ
Dativecakṣuḥśrotrāya cakṣuḥśrotrābhyām cakṣuḥśrotrebhyaḥ
Ablativecakṣuḥśrotrāt cakṣuḥśrotrābhyām cakṣuḥśrotrebhyaḥ
Genitivecakṣuḥśrotrasya cakṣuḥśrotrayoḥ cakṣuḥśrotrāṇām
Locativecakṣuḥśrotre cakṣuḥśrotrayoḥ cakṣuḥśrotreṣu

Compound cakṣuḥśrotra -

Adverb -cakṣuḥśrotram -cakṣuḥśrotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria