Declension table of cakṣuḥprīti

Deva

FeminineSingularDualPlural
Nominativecakṣuḥprītiḥ cakṣuḥprītī cakṣuḥprītayaḥ
Vocativecakṣuḥprīte cakṣuḥprītī cakṣuḥprītayaḥ
Accusativecakṣuḥprītim cakṣuḥprītī cakṣuḥprītīḥ
Instrumentalcakṣuḥprītyā cakṣuḥprītibhyām cakṣuḥprītibhiḥ
Dativecakṣuḥprītyai cakṣuḥprītaye cakṣuḥprītibhyām cakṣuḥprītibhyaḥ
Ablativecakṣuḥprītyāḥ cakṣuḥprīteḥ cakṣuḥprītibhyām cakṣuḥprītibhyaḥ
Genitivecakṣuḥprītyāḥ cakṣuḥprīteḥ cakṣuḥprītyoḥ cakṣuḥprītīnām
Locativecakṣuḥprītyām cakṣuḥprītau cakṣuḥprītyoḥ cakṣuḥprītiṣu

Compound cakṣuḥprīti -

Adverb -cakṣuḥprīti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria