Declension table of ?cakṣitavatī

Deva

FeminineSingularDualPlural
Nominativecakṣitavatī cakṣitavatyau cakṣitavatyaḥ
Vocativecakṣitavati cakṣitavatyau cakṣitavatyaḥ
Accusativecakṣitavatīm cakṣitavatyau cakṣitavatīḥ
Instrumentalcakṣitavatyā cakṣitavatībhyām cakṣitavatībhiḥ
Dativecakṣitavatyai cakṣitavatībhyām cakṣitavatībhyaḥ
Ablativecakṣitavatyāḥ cakṣitavatībhyām cakṣitavatībhyaḥ
Genitivecakṣitavatyāḥ cakṣitavatyoḥ cakṣitavatīnām
Locativecakṣitavatyām cakṣitavatyoḥ cakṣitavatīṣu

Compound cakṣitavati - cakṣitavatī -

Adverb -cakṣitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria