Declension table of ?cakṣayitavya

Deva

NeuterSingularDualPlural
Nominativecakṣayitavyam cakṣayitavye cakṣayitavyāni
Vocativecakṣayitavya cakṣayitavye cakṣayitavyāni
Accusativecakṣayitavyam cakṣayitavye cakṣayitavyāni
Instrumentalcakṣayitavyena cakṣayitavyābhyām cakṣayitavyaiḥ
Dativecakṣayitavyāya cakṣayitavyābhyām cakṣayitavyebhyaḥ
Ablativecakṣayitavyāt cakṣayitavyābhyām cakṣayitavyebhyaḥ
Genitivecakṣayitavyasya cakṣayitavyayoḥ cakṣayitavyānām
Locativecakṣayitavye cakṣayitavyayoḥ cakṣayitavyeṣu

Compound cakṣayitavya -

Adverb -cakṣayitavyam -cakṣayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria