Declension table of ?cakṣayitavya

Deva

MasculineSingularDualPlural
Nominativecakṣayitavyaḥ cakṣayitavyau cakṣayitavyāḥ
Vocativecakṣayitavya cakṣayitavyau cakṣayitavyāḥ
Accusativecakṣayitavyam cakṣayitavyau cakṣayitavyān
Instrumentalcakṣayitavyena cakṣayitavyābhyām cakṣayitavyaiḥ cakṣayitavyebhiḥ
Dativecakṣayitavyāya cakṣayitavyābhyām cakṣayitavyebhyaḥ
Ablativecakṣayitavyāt cakṣayitavyābhyām cakṣayitavyebhyaḥ
Genitivecakṣayitavyasya cakṣayitavyayoḥ cakṣayitavyānām
Locativecakṣayitavye cakṣayitavyayoḥ cakṣayitavyeṣu

Compound cakṣayitavya -

Adverb -cakṣayitavyam -cakṣayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria