Declension table of ?cakṣayiṣyat

Deva

MasculineSingularDualPlural
Nominativecakṣayiṣyan cakṣayiṣyantau cakṣayiṣyantaḥ
Vocativecakṣayiṣyan cakṣayiṣyantau cakṣayiṣyantaḥ
Accusativecakṣayiṣyantam cakṣayiṣyantau cakṣayiṣyataḥ
Instrumentalcakṣayiṣyatā cakṣayiṣyadbhyām cakṣayiṣyadbhiḥ
Dativecakṣayiṣyate cakṣayiṣyadbhyām cakṣayiṣyadbhyaḥ
Ablativecakṣayiṣyataḥ cakṣayiṣyadbhyām cakṣayiṣyadbhyaḥ
Genitivecakṣayiṣyataḥ cakṣayiṣyatoḥ cakṣayiṣyatām
Locativecakṣayiṣyati cakṣayiṣyatoḥ cakṣayiṣyatsu

Compound cakṣayiṣyat -

Adverb -cakṣayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria