Declension table of ?cakṣayiṣyantī

Deva

FeminineSingularDualPlural
Nominativecakṣayiṣyantī cakṣayiṣyantyau cakṣayiṣyantyaḥ
Vocativecakṣayiṣyanti cakṣayiṣyantyau cakṣayiṣyantyaḥ
Accusativecakṣayiṣyantīm cakṣayiṣyantyau cakṣayiṣyantīḥ
Instrumentalcakṣayiṣyantyā cakṣayiṣyantībhyām cakṣayiṣyantībhiḥ
Dativecakṣayiṣyantyai cakṣayiṣyantībhyām cakṣayiṣyantībhyaḥ
Ablativecakṣayiṣyantyāḥ cakṣayiṣyantībhyām cakṣayiṣyantībhyaḥ
Genitivecakṣayiṣyantyāḥ cakṣayiṣyantyoḥ cakṣayiṣyantīnām
Locativecakṣayiṣyantyām cakṣayiṣyantyoḥ cakṣayiṣyantīṣu

Compound cakṣayiṣyanti - cakṣayiṣyantī -

Adverb -cakṣayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria