Declension table of ?cakṣayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativecakṣayiṣyamāṇā cakṣayiṣyamāṇe cakṣayiṣyamāṇāḥ
Vocativecakṣayiṣyamāṇe cakṣayiṣyamāṇe cakṣayiṣyamāṇāḥ
Accusativecakṣayiṣyamāṇām cakṣayiṣyamāṇe cakṣayiṣyamāṇāḥ
Instrumentalcakṣayiṣyamāṇayā cakṣayiṣyamāṇābhyām cakṣayiṣyamāṇābhiḥ
Dativecakṣayiṣyamāṇāyai cakṣayiṣyamāṇābhyām cakṣayiṣyamāṇābhyaḥ
Ablativecakṣayiṣyamāṇāyāḥ cakṣayiṣyamāṇābhyām cakṣayiṣyamāṇābhyaḥ
Genitivecakṣayiṣyamāṇāyāḥ cakṣayiṣyamāṇayoḥ cakṣayiṣyamāṇānām
Locativecakṣayiṣyamāṇāyām cakṣayiṣyamāṇayoḥ cakṣayiṣyamāṇāsu

Adverb -cakṣayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria