सुबन्तावली ?चक्षयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाचक्षयिष्यमाणः चक्षयिष्यमाणौ चक्षयिष्यमाणाः
सम्बोधनम्चक्षयिष्यमाण चक्षयिष्यमाणौ चक्षयिष्यमाणाः
द्वितीयाचक्षयिष्यमाणम् चक्षयिष्यमाणौ चक्षयिष्यमाणान्
तृतीयाचक्षयिष्यमाणेन चक्षयिष्यमाणाभ्याम् चक्षयिष्यमाणैः चक्षयिष्यमाणेभिः
चतुर्थीचक्षयिष्यमाणाय चक्षयिष्यमाणाभ्याम् चक्षयिष्यमाणेभ्यः
पञ्चमीचक्षयिष्यमाणात् चक्षयिष्यमाणाभ्याम् चक्षयिष्यमाणेभ्यः
षष्ठीचक्षयिष्यमाणस्य चक्षयिष्यमाणयोः चक्षयिष्यमाणानाम्
सप्तमीचक्षयिष्यमाणे चक्षयिष्यमाणयोः चक्षयिष्यमाणेषु

समास चक्षयिष्यमाण

अव्यय ॰चक्षयिष्यमाणम् ॰चक्षयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria