Declension table of ?cakṣayat

Deva

NeuterSingularDualPlural
Nominativecakṣayat cakṣayantī cakṣayatī cakṣayanti
Vocativecakṣayat cakṣayantī cakṣayatī cakṣayanti
Accusativecakṣayat cakṣayantī cakṣayatī cakṣayanti
Instrumentalcakṣayatā cakṣayadbhyām cakṣayadbhiḥ
Dativecakṣayate cakṣayadbhyām cakṣayadbhyaḥ
Ablativecakṣayataḥ cakṣayadbhyām cakṣayadbhyaḥ
Genitivecakṣayataḥ cakṣayatoḥ cakṣayatām
Locativecakṣayati cakṣayatoḥ cakṣayatsu

Adverb -cakṣayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria