Declension table of ?cakṣayamāṇā

Deva

FeminineSingularDualPlural
Nominativecakṣayamāṇā cakṣayamāṇe cakṣayamāṇāḥ
Vocativecakṣayamāṇe cakṣayamāṇe cakṣayamāṇāḥ
Accusativecakṣayamāṇām cakṣayamāṇe cakṣayamāṇāḥ
Instrumentalcakṣayamāṇayā cakṣayamāṇābhyām cakṣayamāṇābhiḥ
Dativecakṣayamāṇāyai cakṣayamāṇābhyām cakṣayamāṇābhyaḥ
Ablativecakṣayamāṇāyāḥ cakṣayamāṇābhyām cakṣayamāṇābhyaḥ
Genitivecakṣayamāṇāyāḥ cakṣayamāṇayoḥ cakṣayamāṇānām
Locativecakṣayamāṇāyām cakṣayamāṇayoḥ cakṣayamāṇāsu

Adverb -cakṣayamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria