Declension table of ?cakṣayamāṇa

Deva

NeuterSingularDualPlural
Nominativecakṣayamāṇam cakṣayamāṇe cakṣayamāṇāni
Vocativecakṣayamāṇa cakṣayamāṇe cakṣayamāṇāni
Accusativecakṣayamāṇam cakṣayamāṇe cakṣayamāṇāni
Instrumentalcakṣayamāṇena cakṣayamāṇābhyām cakṣayamāṇaiḥ
Dativecakṣayamāṇāya cakṣayamāṇābhyām cakṣayamāṇebhyaḥ
Ablativecakṣayamāṇāt cakṣayamāṇābhyām cakṣayamāṇebhyaḥ
Genitivecakṣayamāṇasya cakṣayamāṇayoḥ cakṣayamāṇānām
Locativecakṣayamāṇe cakṣayamāṇayoḥ cakṣayamāṇeṣu

Compound cakṣayamāṇa -

Adverb -cakṣayamāṇam -cakṣayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria