Declension table of ?cakṣayamāṇa

Deva

MasculineSingularDualPlural
Nominativecakṣayamāṇaḥ cakṣayamāṇau cakṣayamāṇāḥ
Vocativecakṣayamāṇa cakṣayamāṇau cakṣayamāṇāḥ
Accusativecakṣayamāṇam cakṣayamāṇau cakṣayamāṇān
Instrumentalcakṣayamāṇena cakṣayamāṇābhyām cakṣayamāṇaiḥ cakṣayamāṇebhiḥ
Dativecakṣayamāṇāya cakṣayamāṇābhyām cakṣayamāṇebhyaḥ
Ablativecakṣayamāṇāt cakṣayamāṇābhyām cakṣayamāṇebhyaḥ
Genitivecakṣayamāṇasya cakṣayamāṇayoḥ cakṣayamāṇānām
Locativecakṣayamāṇe cakṣayamāṇayoḥ cakṣayamāṇeṣu

Compound cakṣayamāṇa -

Adverb -cakṣayamāṇam -cakṣayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria