Declension table of ?cakṣatī

Deva

FeminineSingularDualPlural
Nominativecakṣatī cakṣatyau cakṣatyaḥ
Vocativecakṣati cakṣatyau cakṣatyaḥ
Accusativecakṣatīm cakṣatyau cakṣatīḥ
Instrumentalcakṣatyā cakṣatībhyām cakṣatībhiḥ
Dativecakṣatyai cakṣatībhyām cakṣatībhyaḥ
Ablativecakṣatyāḥ cakṣatībhyām cakṣatībhyaḥ
Genitivecakṣatyāḥ cakṣatyoḥ cakṣatīnām
Locativecakṣatyām cakṣatyoḥ cakṣatīṣu

Compound cakṣati - cakṣatī -

Adverb -cakṣati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria