Declension table of ?cakṣapvas

Deva

NeuterSingularDualPlural
Nominativecakṣapvat cakṣapuṣī cakṣapvāṃsi
Vocativecakṣapvat cakṣapuṣī cakṣapvāṃsi
Accusativecakṣapvat cakṣapuṣī cakṣapvāṃsi
Instrumentalcakṣapuṣā cakṣapvadbhyām cakṣapvadbhiḥ
Dativecakṣapuṣe cakṣapvadbhyām cakṣapvadbhyaḥ
Ablativecakṣapuṣaḥ cakṣapvadbhyām cakṣapvadbhyaḥ
Genitivecakṣapuṣaḥ cakṣapuṣoḥ cakṣapuṣām
Locativecakṣapuṣi cakṣapuṣoḥ cakṣapvatsu

Compound cakṣapvat -

Adverb -cakṣapvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria