Declension table of ?cakṣamāṇa

Deva

MasculineSingularDualPlural
Nominativecakṣamāṇaḥ cakṣamāṇau cakṣamāṇāḥ
Vocativecakṣamāṇa cakṣamāṇau cakṣamāṇāḥ
Accusativecakṣamāṇam cakṣamāṇau cakṣamāṇān
Instrumentalcakṣamāṇena cakṣamāṇābhyām cakṣamāṇaiḥ cakṣamāṇebhiḥ
Dativecakṣamāṇāya cakṣamāṇābhyām cakṣamāṇebhyaḥ
Ablativecakṣamāṇāt cakṣamāṇābhyām cakṣamāṇebhyaḥ
Genitivecakṣamāṇasya cakṣamāṇayoḥ cakṣamāṇānām
Locativecakṣamāṇe cakṣamāṇayoḥ cakṣamāṇeṣu

Compound cakṣamāṇa -

Adverb -cakṣamāṇam -cakṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria