Declension table of ?cakṣadānā

Deva

FeminineSingularDualPlural
Nominativecakṣadānā cakṣadāne cakṣadānāḥ
Vocativecakṣadāne cakṣadāne cakṣadānāḥ
Accusativecakṣadānām cakṣadāne cakṣadānāḥ
Instrumentalcakṣadānayā cakṣadānābhyām cakṣadānābhiḥ
Dativecakṣadānāyai cakṣadānābhyām cakṣadānābhyaḥ
Ablativecakṣadānāyāḥ cakṣadānābhyām cakṣadānābhyaḥ
Genitivecakṣadānāyāḥ cakṣadānayoḥ cakṣadānānām
Locativecakṣadānāyām cakṣadānayoḥ cakṣadānāsu

Adverb -cakṣadānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria