Declension table of ?cakṣadāna

Deva

MasculineSingularDualPlural
Nominativecakṣadānaḥ cakṣadānau cakṣadānāḥ
Vocativecakṣadāna cakṣadānau cakṣadānāḥ
Accusativecakṣadānam cakṣadānau cakṣadānān
Instrumentalcakṣadānena cakṣadānābhyām cakṣadānaiḥ cakṣadānebhiḥ
Dativecakṣadānāya cakṣadānābhyām cakṣadānebhyaḥ
Ablativecakṣadānāt cakṣadānābhyām cakṣadānebhyaḥ
Genitivecakṣadānasya cakṣadānayoḥ cakṣadānānām
Locativecakṣadāne cakṣadānayoḥ cakṣadāneṣu

Compound cakṣadāna -

Adverb -cakṣadānam -cakṣadānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria