Declension table of ?cakṣāṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | cakṣāṇā | cakṣāṇe | cakṣāṇāḥ |
Vocative | cakṣāṇe | cakṣāṇe | cakṣāṇāḥ |
Accusative | cakṣāṇām | cakṣāṇe | cakṣāṇāḥ |
Instrumental | cakṣāṇayā | cakṣāṇābhyām | cakṣāṇābhiḥ |
Dative | cakṣāṇāyai | cakṣāṇābhyām | cakṣāṇābhyaḥ |
Ablative | cakṣāṇāyāḥ | cakṣāṇābhyām | cakṣāṇābhyaḥ |
Genitive | cakṣāṇāyāḥ | cakṣāṇayoḥ | cakṣāṇānām |
Locative | cakṣāṇāyām | cakṣāṇayoḥ | cakṣāṇāsu |