Declension table of ?cakṣāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | cakṣāṇam | cakṣāṇe | cakṣāṇāni |
Vocative | cakṣāṇa | cakṣāṇe | cakṣāṇāni |
Accusative | cakṣāṇam | cakṣāṇe | cakṣāṇāni |
Instrumental | cakṣāṇena | cakṣāṇābhyām | cakṣāṇaiḥ |
Dative | cakṣāṇāya | cakṣāṇābhyām | cakṣāṇebhyaḥ |
Ablative | cakṣāṇāt | cakṣāṇābhyām | cakṣāṇebhyaḥ |
Genitive | cakṣāṇasya | cakṣāṇayoḥ | cakṣāṇānām |
Locative | cakṣāṇe | cakṣāṇayoḥ | cakṣāṇeṣu |