Declension table of ?cakṣāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | cakṣāṇaḥ | cakṣāṇau | cakṣāṇāḥ |
Vocative | cakṣāṇa | cakṣāṇau | cakṣāṇāḥ |
Accusative | cakṣāṇam | cakṣāṇau | cakṣāṇān |
Instrumental | cakṣāṇena | cakṣāṇābhyām | cakṣāṇaiḥ cakṣāṇebhiḥ |
Dative | cakṣāṇāya | cakṣāṇābhyām | cakṣāṇebhyaḥ |
Ablative | cakṣāṇāt | cakṣāṇābhyām | cakṣāṇebhyaḥ |
Genitive | cakṣāṇasya | cakṣāṇayoḥ | cakṣāṇānām |
Locative | cakṣāṇe | cakṣāṇayoḥ | cakṣāṇeṣu |