Declension table of ?cakṣaṇvas

Deva

MasculineSingularDualPlural
Nominativecakṣaṇvān cakṣaṇvāṃsau cakṣaṇvāṃsaḥ
Vocativecakṣaṇvan cakṣaṇvāṃsau cakṣaṇvāṃsaḥ
Accusativecakṣaṇvāṃsam cakṣaṇvāṃsau cakṣaṇuṣaḥ
Instrumentalcakṣaṇuṣā cakṣaṇvadbhyām cakṣaṇvadbhiḥ
Dativecakṣaṇuṣe cakṣaṇvadbhyām cakṣaṇvadbhyaḥ
Ablativecakṣaṇuṣaḥ cakṣaṇvadbhyām cakṣaṇvadbhyaḥ
Genitivecakṣaṇuṣaḥ cakṣaṇuṣoḥ cakṣaṇuṣām
Locativecakṣaṇuṣi cakṣaṇuṣoḥ cakṣaṇvatsu

Compound cakṣaṇvat -

Adverb -cakṣaṇvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria