Declension table of ?cakṛśvas

Deva

NeuterSingularDualPlural
Nominativecakṛśvat cakṛśuṣī cakṛśvāṃsi
Vocativecakṛśvat cakṛśuṣī cakṛśvāṃsi
Accusativecakṛśvat cakṛśuṣī cakṛśvāṃsi
Instrumentalcakṛśuṣā cakṛśvadbhyām cakṛśvadbhiḥ
Dativecakṛśuṣe cakṛśvadbhyām cakṛśvadbhyaḥ
Ablativecakṛśuṣaḥ cakṛśvadbhyām cakṛśvadbhyaḥ
Genitivecakṛśuṣaḥ cakṛśuṣoḥ cakṛśuṣām
Locativecakṛśuṣi cakṛśuṣoḥ cakṛśvatsu

Compound cakṛśvat -

Adverb -cakṛśvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria