Declension table of ?cakṛśvas

Deva

MasculineSingularDualPlural
Nominativecakṛśvān cakṛśvāṃsau cakṛśvāṃsaḥ
Vocativecakṛśvan cakṛśvāṃsau cakṛśvāṃsaḥ
Accusativecakṛśvāṃsam cakṛśvāṃsau cakṛśuṣaḥ
Instrumentalcakṛśuṣā cakṛśvadbhyām cakṛśvadbhiḥ
Dativecakṛśuṣe cakṛśvadbhyām cakṛśvadbhyaḥ
Ablativecakṛśuṣaḥ cakṛśvadbhyām cakṛśvadbhyaḥ
Genitivecakṛśuṣaḥ cakṛśuṣoḥ cakṛśuṣām
Locativecakṛśuṣi cakṛśuṣoḥ cakṛśvatsu

Compound cakṛśvat -

Adverb -cakṛśvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria