Declension table of ?cakṛśuṣī

Deva

FeminineSingularDualPlural
Nominativecakṛśuṣī cakṛśuṣyau cakṛśuṣyaḥ
Vocativecakṛśuṣi cakṛśuṣyau cakṛśuṣyaḥ
Accusativecakṛśuṣīm cakṛśuṣyau cakṛśuṣīḥ
Instrumentalcakṛśuṣyā cakṛśuṣībhyām cakṛśuṣībhiḥ
Dativecakṛśuṣyai cakṛśuṣībhyām cakṛśuṣībhyaḥ
Ablativecakṛśuṣyāḥ cakṛśuṣībhyām cakṛśuṣībhyaḥ
Genitivecakṛśuṣyāḥ cakṛśuṣyoḥ cakṛśuṣīṇām
Locativecakṛśuṣyām cakṛśuṣyoḥ cakṛśuṣīṣu

Compound cakṛśuṣi - cakṛśuṣī -

Adverb -cakṛśuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria