Declension table of cakṛvas

Deva

NeuterSingularDualPlural
Nominativecakṛvat cakruṣī cakṛvāṃsi
Vocativecakṛvat cakruṣī cakṛvāṃsi
Accusativecakṛvat cakruṣī cakṛvāṃsi
Instrumentalcakruṣā cakṛvadbhyām cakṛvadbhiḥ
Dativecakruṣe cakṛvadbhyām cakṛvadbhyaḥ
Ablativecakruṣaḥ cakṛvadbhyām cakṛvadbhyaḥ
Genitivecakruṣaḥ cakruṣoḥ cakruṣām
Locativecakruṣi cakruṣoḥ cakṛvatsu

Compound cakṛvat -

Adverb -cakṛvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria