Declension table of cakṛvas

Deva

MasculineSingularDualPlural
Nominativecakṛvān cakṛvāṃsau cakṛvāṃsaḥ
Vocativecakṛvan cakṛvāṃsau cakṛvāṃsaḥ
Accusativecakṛvāṃsam cakṛvāṃsau cakruṣaḥ
Instrumentalcakruṣā cakṛvadbhyām cakṛvadbhiḥ
Dativecakruṣe cakṛvadbhyām cakṛvadbhyaḥ
Ablativecakruṣaḥ cakṛvadbhyām cakṛvadbhyaḥ
Genitivecakruṣaḥ cakruṣoḥ cakruṣām
Locativecakruṣi cakruṣoḥ cakṛvatsu

Compound cakṛvat -

Adverb -cakṛvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria