Declension table of ?cakṛtvas

Deva

NeuterSingularDualPlural
Nominativecakṛtvat cakṛtuṣī cakṛtvāṃsi
Vocativecakṛtvat cakṛtuṣī cakṛtvāṃsi
Accusativecakṛtvat cakṛtuṣī cakṛtvāṃsi
Instrumentalcakṛtuṣā cakṛtvadbhyām cakṛtvadbhiḥ
Dativecakṛtuṣe cakṛtvadbhyām cakṛtvadbhyaḥ
Ablativecakṛtuṣaḥ cakṛtvadbhyām cakṛtvadbhyaḥ
Genitivecakṛtuṣaḥ cakṛtuṣoḥ cakṛtuṣām
Locativecakṛtuṣi cakṛtuṣoḥ cakṛtvatsu

Compound cakṛtvat -

Adverb -cakṛtvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria