Declension table of ?cakṛpāṇā

Deva

FeminineSingularDualPlural
Nominativecakṛpāṇā cakṛpāṇe cakṛpāṇāḥ
Vocativecakṛpāṇe cakṛpāṇe cakṛpāṇāḥ
Accusativecakṛpāṇām cakṛpāṇe cakṛpāṇāḥ
Instrumentalcakṛpāṇayā cakṛpāṇābhyām cakṛpāṇābhiḥ
Dativecakṛpāṇāyai cakṛpāṇābhyām cakṛpāṇābhyaḥ
Ablativecakṛpāṇāyāḥ cakṛpāṇābhyām cakṛpāṇābhyaḥ
Genitivecakṛpāṇāyāḥ cakṛpāṇayoḥ cakṛpāṇānām
Locativecakṛpāṇāyām cakṛpāṇayoḥ cakṛpāṇāsu

Adverb -cakṛpāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria