Declension table of ?cakṛṣvas

Deva

NeuterSingularDualPlural
Nominativecakṛṣvat cakṛṣuṣī cakṛṣvāṃsi
Vocativecakṛṣvat cakṛṣuṣī cakṛṣvāṃsi
Accusativecakṛṣvat cakṛṣuṣī cakṛṣvāṃsi
Instrumentalcakṛṣuṣā cakṛṣvadbhyām cakṛṣvadbhiḥ
Dativecakṛṣuṣe cakṛṣvadbhyām cakṛṣvadbhyaḥ
Ablativecakṛṣuṣaḥ cakṛṣvadbhyām cakṛṣvadbhyaḥ
Genitivecakṛṣuṣaḥ cakṛṣuṣoḥ cakṛṣuṣām
Locativecakṛṣuṣi cakṛṣuṣoḥ cakṛṣvatsu

Compound cakṛṣvat -

Adverb -cakṛṣvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria