Declension table of ?cakṛṣuṣī

Deva

FeminineSingularDualPlural
Nominativecakṛṣuṣī cakṛṣuṣyau cakṛṣuṣyaḥ
Vocativecakṛṣuṣi cakṛṣuṣyau cakṛṣuṣyaḥ
Accusativecakṛṣuṣīm cakṛṣuṣyau cakṛṣuṣīḥ
Instrumentalcakṛṣuṣyā cakṛṣuṣībhyām cakṛṣuṣībhiḥ
Dativecakṛṣuṣyai cakṛṣuṣībhyām cakṛṣuṣībhyaḥ
Ablativecakṛṣuṣyāḥ cakṛṣuṣībhyām cakṛṣuṣībhyaḥ
Genitivecakṛṣuṣyāḥ cakṛṣuṣyoḥ cakṛṣuṣīṇām
Locativecakṛṣuṣyām cakṛṣuṣyoḥ cakṛṣuṣīṣu

Compound cakṛṣuṣi - cakṛṣuṣī -

Adverb -cakṛṣuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria