Declension table of ?cakṛṣāṇā

Deva

FeminineSingularDualPlural
Nominativecakṛṣāṇā cakṛṣāṇe cakṛṣāṇāḥ
Vocativecakṛṣāṇe cakṛṣāṇe cakṛṣāṇāḥ
Accusativecakṛṣāṇām cakṛṣāṇe cakṛṣāṇāḥ
Instrumentalcakṛṣāṇayā cakṛṣāṇābhyām cakṛṣāṇābhiḥ
Dativecakṛṣāṇāyai cakṛṣāṇābhyām cakṛṣāṇābhyaḥ
Ablativecakṛṣāṇāyāḥ cakṛṣāṇābhyām cakṛṣāṇābhyaḥ
Genitivecakṛṣāṇāyāḥ cakṛṣāṇayoḥ cakṛṣāṇānām
Locativecakṛṣāṇāyām cakṛṣāṇayoḥ cakṛṣāṇāsu

Adverb -cakṛṣāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria