Declension table of ?cakṛṣāṇa

Deva

NeuterSingularDualPlural
Nominativecakṛṣāṇam cakṛṣāṇe cakṛṣāṇāni
Vocativecakṛṣāṇa cakṛṣāṇe cakṛṣāṇāni
Accusativecakṛṣāṇam cakṛṣāṇe cakṛṣāṇāni
Instrumentalcakṛṣāṇena cakṛṣāṇābhyām cakṛṣāṇaiḥ
Dativecakṛṣāṇāya cakṛṣāṇābhyām cakṛṣāṇebhyaḥ
Ablativecakṛṣāṇāt cakṛṣāṇābhyām cakṛṣāṇebhyaḥ
Genitivecakṛṣāṇasya cakṛṣāṇayoḥ cakṛṣāṇānām
Locativecakṛṣāṇe cakṛṣāṇayoḥ cakṛṣāṇeṣu

Compound cakṛṣāṇa -

Adverb -cakṛṣāṇam -cakṛṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria