Declension table of ?cakṛṣāṇa

Deva

MasculineSingularDualPlural
Nominativecakṛṣāṇaḥ cakṛṣāṇau cakṛṣāṇāḥ
Vocativecakṛṣāṇa cakṛṣāṇau cakṛṣāṇāḥ
Accusativecakṛṣāṇam cakṛṣāṇau cakṛṣāṇān
Instrumentalcakṛṣāṇena cakṛṣāṇābhyām cakṛṣāṇaiḥ cakṛṣāṇebhiḥ
Dativecakṛṣāṇāya cakṛṣāṇābhyām cakṛṣāṇebhyaḥ
Ablativecakṛṣāṇāt cakṛṣāṇābhyām cakṛṣāṇebhyaḥ
Genitivecakṛṣāṇasya cakṛṣāṇayoḥ cakṛṣāṇānām
Locativecakṛṣāṇe cakṛṣāṇayoḥ cakṛṣāṇeṣu

Compound cakṛṣāṇa -

Adverb -cakṛṣāṇam -cakṛṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria