Declension table of ?cakḷpāna

Deva

MasculineSingularDualPlural
Nominativecakḷpānaḥ cakḷpānau cakḷpānāḥ
Vocativecakḷpāna cakḷpānau cakḷpānāḥ
Accusativecakḷpānam cakḷpānau cakḷpānān
Instrumentalcakḷpānena cakḷpānābhyām cakḷpānaiḥ cakḷpānebhiḥ
Dativecakḷpānāya cakḷpānābhyām cakḷpānebhyaḥ
Ablativecakḷpānāt cakḷpānābhyām cakḷpānebhyaḥ
Genitivecakḷpānasya cakḷpānayoḥ cakḷpānānām
Locativecakḷpāne cakḷpānayoḥ cakḷpāneṣu

Compound cakḷpāna -

Adverb -cakḷpānam -cakḷpānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria