सुबन्तावली ?चैत्यतरु

Roma

पुमान्एकद्विबहु
प्रथमाचैत्यतरुः चैत्यतरू चैत्यतरवः
सम्बोधनम्चैत्यतरो चैत्यतरू चैत्यतरवः
द्वितीयाचैत्यतरुम् चैत्यतरू चैत्यतरून्
तृतीयाचैत्यतरुणा चैत्यतरुभ्याम् चैत्यतरुभिः
चतुर्थीचैत्यतरवे चैत्यतरुभ्याम् चैत्यतरुभ्यः
पञ्चमीचैत्यतरोः चैत्यतरुभ्याम् चैत्यतरुभ्यः
षष्ठीचैत्यतरोः चैत्यतर्वोः चैत्यतरूणाम्
सप्तमीचैत्यतरौ चैत्यतर्वोः चैत्यतरुषु

समास चैत्यतरु

अव्यय ॰चैत्यतरु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria