सुबन्तावली ?चैत्ररथ्य

Roma

नपुंसकम्एकद्विबहु
प्रथमाचैत्ररथ्यम् चैत्ररथ्ये चैत्ररथ्यानि
सम्बोधनम्चैत्ररथ्य चैत्ररथ्ये चैत्ररथ्यानि
द्वितीयाचैत्ररथ्यम् चैत्ररथ्ये चैत्ररथ्यानि
तृतीयाचैत्ररथ्येन चैत्ररथ्याभ्याम् चैत्ररथ्यैः
चतुर्थीचैत्ररथ्याय चैत्ररथ्याभ्याम् चैत्ररथ्येभ्यः
पञ्चमीचैत्ररथ्यात् चैत्ररथ्याभ्याम् चैत्ररथ्येभ्यः
षष्ठीचैत्ररथ्यस्य चैत्ररथ्ययोः चैत्ररथ्यानाम्
सप्तमीचैत्ररथ्ये चैत्ररथ्ययोः चैत्ररथ्येषु

समास चैत्ररथ्य

अव्यय ॰चैत्ररथ्यम् ॰चैत्ररथ्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria