सुबन्तावली ?चैत्ररथि

Roma

पुमान्एकद्विबहु
प्रथमाचैत्ररथिः चैत्ररथी चैत्ररथयः
सम्बोधनम्चैत्ररथे चैत्ररथी चैत्ररथयः
द्वितीयाचैत्ररथिम् चैत्ररथी चैत्ररथीन्
तृतीयाचैत्ररथिना चैत्ररथिभ्याम् चैत्ररथिभिः
चतुर्थीचैत्ररथये चैत्ररथिभ्याम् चैत्ररथिभ्यः
पञ्चमीचैत्ररथेः चैत्ररथिभ्याम् चैत्ररथिभ्यः
षष्ठीचैत्ररथेः चैत्ररथ्योः चैत्ररथीनाम्
सप्तमीचैत्ररथौ चैत्ररथ्योः चैत्ररथिषु

समास चैत्ररथि

अव्यय ॰चैत्ररथि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria