Declension table of caitanyasvarūpa

Deva

NeuterSingularDualPlural
Nominativecaitanyasvarūpam caitanyasvarūpe caitanyasvarūpāṇi
Vocativecaitanyasvarūpa caitanyasvarūpe caitanyasvarūpāṇi
Accusativecaitanyasvarūpam caitanyasvarūpe caitanyasvarūpāṇi
Instrumentalcaitanyasvarūpeṇa caitanyasvarūpābhyām caitanyasvarūpaiḥ
Dativecaitanyasvarūpāya caitanyasvarūpābhyām caitanyasvarūpebhyaḥ
Ablativecaitanyasvarūpāt caitanyasvarūpābhyām caitanyasvarūpebhyaḥ
Genitivecaitanyasvarūpasya caitanyasvarūpayoḥ caitanyasvarūpāṇām
Locativecaitanyasvarūpe caitanyasvarūpayoḥ caitanyasvarūpeṣu

Compound caitanyasvarūpa -

Adverb -caitanyasvarūpam -caitanyasvarūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria