सुबन्तावली ?चैतन्यमङ्गल

Roma

नपुंसकम्एकद्विबहु
प्रथमाचैतन्यमङ्गलम् चैतन्यमङ्गले चैतन्यमङ्गलानि
सम्बोधनम्चैतन्यमङ्गल चैतन्यमङ्गले चैतन्यमङ्गलानि
द्वितीयाचैतन्यमङ्गलम् चैतन्यमङ्गले चैतन्यमङ्गलानि
तृतीयाचैतन्यमङ्गलेन चैतन्यमङ्गलाभ्याम् चैतन्यमङ्गलैः
चतुर्थीचैतन्यमङ्गलाय चैतन्यमङ्गलाभ्याम् चैतन्यमङ्गलेभ्यः
पञ्चमीचैतन्यमङ्गलात् चैतन्यमङ्गलाभ्याम् चैतन्यमङ्गलेभ्यः
षष्ठीचैतन्यमङ्गलस्य चैतन्यमङ्गलयोः चैतन्यमङ्गलानाम्
सप्तमीचैतन्यमङ्गले चैतन्यमङ्गलयोः चैतन्यमङ्गलेषु

समास चैतन्यमङ्गल

अव्यय ॰चैतन्यमङ्गलम् ॰चैतन्यमङ्गलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria