Declension table of ?cahitavatī

Deva

FeminineSingularDualPlural
Nominativecahitavatī cahitavatyau cahitavatyaḥ
Vocativecahitavati cahitavatyau cahitavatyaḥ
Accusativecahitavatīm cahitavatyau cahitavatīḥ
Instrumentalcahitavatyā cahitavatībhyām cahitavatībhiḥ
Dativecahitavatyai cahitavatībhyām cahitavatībhyaḥ
Ablativecahitavatyāḥ cahitavatībhyām cahitavatībhyaḥ
Genitivecahitavatyāḥ cahitavatyoḥ cahitavatīnām
Locativecahitavatyām cahitavatyoḥ cahitavatīṣu

Compound cahitavati - cahitavatī -

Adverb -cahitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria