Declension table of ?cahitavat

Deva

NeuterSingularDualPlural
Nominativecahitavat cahitavantī cahitavatī cahitavanti
Vocativecahitavat cahitavantī cahitavatī cahitavanti
Accusativecahitavat cahitavantī cahitavatī cahitavanti
Instrumentalcahitavatā cahitavadbhyām cahitavadbhiḥ
Dativecahitavate cahitavadbhyām cahitavadbhyaḥ
Ablativecahitavataḥ cahitavadbhyām cahitavadbhyaḥ
Genitivecahitavataḥ cahitavatoḥ cahitavatām
Locativecahitavati cahitavatoḥ cahitavatsu

Adverb -cahitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria