Declension table of ?cahita

Deva

NeuterSingularDualPlural
Nominativecahitam cahite cahitāni
Vocativecahita cahite cahitāni
Accusativecahitam cahite cahitāni
Instrumentalcahitena cahitābhyām cahitaiḥ
Dativecahitāya cahitābhyām cahitebhyaḥ
Ablativecahitāt cahitābhyām cahitebhyaḥ
Genitivecahitasya cahitayoḥ cahitānām
Locativecahite cahitayoḥ cahiteṣu

Compound cahita -

Adverb -cahitam -cahitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria