Declension table of ?cahita

Deva

MasculineSingularDualPlural
Nominativecahitaḥ cahitau cahitāḥ
Vocativecahita cahitau cahitāḥ
Accusativecahitam cahitau cahitān
Instrumentalcahitena cahitābhyām cahitaiḥ cahitebhiḥ
Dativecahitāya cahitābhyām cahitebhyaḥ
Ablativecahitāt cahitābhyām cahitebhyaḥ
Genitivecahitasya cahitayoḥ cahitānām
Locativecahite cahitayoḥ cahiteṣu

Compound cahita -

Adverb -cahitam -cahitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria