Declension table of ?cahayitavyā

Deva

FeminineSingularDualPlural
Nominativecahayitavyā cahayitavye cahayitavyāḥ
Vocativecahayitavye cahayitavye cahayitavyāḥ
Accusativecahayitavyām cahayitavye cahayitavyāḥ
Instrumentalcahayitavyayā cahayitavyābhyām cahayitavyābhiḥ
Dativecahayitavyāyai cahayitavyābhyām cahayitavyābhyaḥ
Ablativecahayitavyāyāḥ cahayitavyābhyām cahayitavyābhyaḥ
Genitivecahayitavyāyāḥ cahayitavyayoḥ cahayitavyānām
Locativecahayitavyāyām cahayitavyayoḥ cahayitavyāsu

Adverb -cahayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria