Declension table of ?cahayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativecahayiṣyamāṇā cahayiṣyamāṇe cahayiṣyamāṇāḥ
Vocativecahayiṣyamāṇe cahayiṣyamāṇe cahayiṣyamāṇāḥ
Accusativecahayiṣyamāṇām cahayiṣyamāṇe cahayiṣyamāṇāḥ
Instrumentalcahayiṣyamāṇayā cahayiṣyamāṇābhyām cahayiṣyamāṇābhiḥ
Dativecahayiṣyamāṇāyai cahayiṣyamāṇābhyām cahayiṣyamāṇābhyaḥ
Ablativecahayiṣyamāṇāyāḥ cahayiṣyamāṇābhyām cahayiṣyamāṇābhyaḥ
Genitivecahayiṣyamāṇāyāḥ cahayiṣyamāṇayoḥ cahayiṣyamāṇānām
Locativecahayiṣyamāṇāyām cahayiṣyamāṇayoḥ cahayiṣyamāṇāsu

Adverb -cahayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria