Declension table of ?cahayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativecahayiṣyamāṇaḥ cahayiṣyamāṇau cahayiṣyamāṇāḥ
Vocativecahayiṣyamāṇa cahayiṣyamāṇau cahayiṣyamāṇāḥ
Accusativecahayiṣyamāṇam cahayiṣyamāṇau cahayiṣyamāṇān
Instrumentalcahayiṣyamāṇena cahayiṣyamāṇābhyām cahayiṣyamāṇaiḥ cahayiṣyamāṇebhiḥ
Dativecahayiṣyamāṇāya cahayiṣyamāṇābhyām cahayiṣyamāṇebhyaḥ
Ablativecahayiṣyamāṇāt cahayiṣyamāṇābhyām cahayiṣyamāṇebhyaḥ
Genitivecahayiṣyamāṇasya cahayiṣyamāṇayoḥ cahayiṣyamāṇānām
Locativecahayiṣyamāṇe cahayiṣyamāṇayoḥ cahayiṣyamāṇeṣu

Compound cahayiṣyamāṇa -

Adverb -cahayiṣyamāṇam -cahayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria